Original

पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन ।अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥ १२ ॥

Segmented

पैशाचः च आसुरः च एव न कर्तव्यौ कथंचन अनेन विधिना कार्यो धर्मस्य एषा गतिः स्मृता

Analysis

Word Lemma Parse
पैशाचः पैशाच pos=a,g=m,c=1,n=s
pos=i
आसुरः आसुर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
कर्तव्यौ कृ pos=va,g=m,c=1,n=d,f=krtya
कथंचन कथंचन pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
धर्मस्य धर्म pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part