Original

राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥ ११ ॥

Segmented

राज्ञाम् तु राक्षसो अपि उक्तवान् विः-शूद्रेषु आसुरः स्मृतः पञ्चानाम् तु त्रयो धर्म्या द्वौ अधर्म्यौ स्मृतौ इह

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तु तु pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विः विश् pos=n,comp=y
शूद्रेषु शूद्र pos=n,g=m,c=7,n=p
आसुरः आसुर pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
तु तु pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
धर्म्या धर्म्य pos=a,g=m,c=1,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
अधर्म्यौ अधर्म्य pos=a,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part
इह इह pos=i