Original

प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥ १० ॥

Segmented

प्रशस्तांः चतुरः पूर्वान् ब्राह्मणस्य उपधारय षड् आनुपूर्व्या क्षत्रस्य विद्धि धर्म्यान् अनिन्दिते

Analysis

Word Lemma Parse
प्रशस्तांः प्रशंस् pos=va,g=m,c=2,n=p,f=part
चतुरः चतुर् pos=n,g=m,c=2,n=p
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
उपधारय उपधारय् pos=v,p=2,n=s,l=lot
षड् षष् pos=n,g=m,c=2,n=p
आनुपूर्व्या आनुपूर्व pos=n,g=f,c=3,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
धर्म्यान् धर्म्य pos=a,g=m,c=2,n=p
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s