Original

शकुन्तलोवाच ।गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥ ९ ॥

Segmented

शकुन्तला उवाच गतः पिता मे भगवान् फलानि आहरितुम् आश्रमात् मुहूर्तम् सम्प्रतीक्षस्व द्रक्ष्यसि एनम् इह आगतम्

Analysis

Word Lemma Parse
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतः गम् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
फलानि फल pos=n,g=n,c=2,n=p
आहरितुम् आहृ pos=vi
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
सम्प्रतीक्षस्व सम्प्रतीक्ष् pos=v,p=2,n=s,l=lot
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
एनम् एनद् pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part