Original

आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ।क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥ ८ ॥

Segmented

आगतो ऽहम् महाभागम् ऋषिम् कण्वम् उपासितुम् क्व गतो भगवान् भद्रे तन् मे आचक्ष्व शोभने

Analysis

Word Lemma Parse
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
कण्वम् कण्व pos=n,g=m,c=2,n=s
उपासितुम् उपास् pos=vi
क्व क्व pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
शोभने शोभन pos=a,g=f,c=8,n=s