Original

तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ।दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥ ७ ॥

Segmented

ताम् अब्रवीत् ततो राजा कन्याम् मधुर-भाषिन् दृष्ट्वा सर्व-अनवद्य-अङ्गीम् यथावत् प्रतिपूजितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
मधुर मधुर pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
यथावत् यथावत् pos=i
प्रतिपूजितः प्रतिपूजय् pos=va,g=m,c=1,n=s,f=part