Original

यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा ।उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥ ६ ॥

Segmented

यथावद् अर्चयित्वा सा पृष्ट्वा च अनामयम् तदा उवाच स्मि इव किम् कार्यम् क्रियताम् इति

Analysis

Word Lemma Parse
यथावद् यथावत् pos=i
अर्चयित्वा अर्चय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
पृष्ट्वा प्रच्छ् pos=vi
pos=i
अनामयम् अनामय pos=n,g=n,c=2,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
स्मि स्मि pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i