Original

आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ।पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥ ५ ॥

Segmented

आसनेन अर्चयित्वा च पाद्येन अर्घ्येण च एव हि पप्रच्छ अनामयम् राजन् कुशलम् च नर-अधिपम्

Analysis

Word Lemma Parse
आसनेन आसन pos=n,g=n,c=3,n=s
अर्चयित्वा अर्चय् pos=vi
pos=i
पाद्येन पाद्य pos=n,g=n,c=3,n=s
अर्घ्येण अर्घ्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
हि हि pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनामयम् अनामय pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s