Original

वनाच्च वायुः सुरभिः प्रवायेत्तस्मिन्काले तमृषिं लोभयन्त्याः ।तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साश्रमं कौशिकस्य ॥ ४२ ॥

Segmented

वनात् च वायुः सुरभिः प्रवायेत् तस्मिन् काले तम् ऋषिम् लोभयन्त्याः तथा इति उक्त्वा विहिते च एव तस्मिन् ततस् ययौ सा आश्रमम् कौशिकस्य

Analysis

Word Lemma Parse
वनात् वन pos=n,g=n,c=5,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
सुरभिः सुरभि pos=a,g=m,c=1,n=s
प्रवायेत् प्रवा pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
लोभयन्त्याः लोभय् pos=va,g=f,c=6,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
विहिते विधा pos=va,g=n,c=7,n=s,f=part
pos=i
एव एव pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s