Original

कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव ।भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तव देवप्रसादात् ॥ ४१ ॥

Segmented

कामम् तु मे मारुतः तत्र वासः प्रक्रीडिताया विवृणोतु देव भवेत् च मे मन्मथः तत्र कार्ये सहाय-भूतः ते देव-प्रसादात्

Analysis

Word Lemma Parse
कामम् कामम् pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वासः वासस् pos=n,g=n,c=2,n=s
प्रक्रीडिताया प्रक्रीड् pos=va,g=f,c=6,n=s,f=part
विवृणोतु विवृ pos=v,p=3,n=s,l=lot
देव देव pos=n,g=m,c=8,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
मे मद् pos=n,g=,c=6,n=s
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कार्ये कार्य pos=n,g=n,c=7,n=s
सहाय सहाय pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s