Original

त्वयैवमुक्ता च कथं समीपमृषेर्न गच्छेयमहं सुरेन्द्र ।रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम् ॥ ४० ॥

Segmented

त्वया एवम् उक्ता च कथम् समीपम् ऋषेः न गच्छेयम् अहम् सुर-इन्द्र रक्षाम् तु मे चिन्तय देवराज यथा त्वद्-अर्थम् रक्षिता अहम् चरेयम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
समीपम् समीप pos=n,g=n,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
देवराज देवराज pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin