Original

सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा ।स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥ ४ ॥

Segmented

सा तम् दृष्ट्वा एव राजानम् दुःषन्तम् असित-ईक्षणा स्वागतम् त इति क्षिप्रम् उवाच प्रतिपूज्य च

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
दुःषन्तम् दुःषन्त pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
त्वद् pos=n,g=,c=4,n=s
इति इति pos=i
क्षिप्रम् क्षिप्रम् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i