Original

यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे ।एतेऽपि यस्योद्विजन्ते प्रभावात्कस्मात्तस्मान्मादृशी नोद्विजेत ॥ ३९ ॥

Segmented

यमः च सोमः च महा-ऋषयः च साध्या विश्वे वालखिल्याः च सर्वे एते ऽपि यस्य उद्विजन्ते प्रभावात् कस्मात् तस्मान् मादृशी न उद्विजेत

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
कस्मात् pos=n,g=m,c=5,n=s
तस्मान् तद् pos=n,g=m,c=5,n=s
मादृशी मादृश pos=a,g=f,c=1,n=s
pos=i
उद्विजेत उद्विज् pos=v,p=3,n=s,l=vidhilin