Original

हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥ ३८ ॥

Segmented

हुताशन-मुखम् दीप्तम् सूर्य-चन्द्र-अक्षि-तारकम् काल-जिह्वम् सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत्

Analysis

Word Lemma Parse
हुताशन हुताशन pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
तारकम् तारका pos=n,g=n,c=2,n=s
काल काल pos=a,comp=y
जिह्वम् जिह्वा pos=n,g=n,c=2,n=s
सुरश्रेष्ठ सुरश्रेष्ठ pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
अस्मद्विधा अस्मद्विध pos=a,g=f,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin