Original

तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥ ३७ ॥

Segmented

तादृशम् तपसा युक्तम् प्रदीप्तम् इव पावकम् कथम् अस्मद्विधा बाला जित-इन्द्रियम् अभिस्पृशेत्

Analysis

Word Lemma Parse
तादृशम् तादृश pos=a,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
अस्मद्विधा अस्मद्विध pos=a,g=f,c=1,n=s
बाला बाला pos=n,g=f,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
अभिस्पृशेत् अभिस्पृश् pos=v,p=3,n=s,l=vidhilin