Original

तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥ ३६ ॥

Segmented

तेजसा निर्दहेत् लोकान् कम्पयेद् धरणीम् पदा संक्षिपेत् च महा-मेरुम् तूर्णम् आवर्तयेत् तथा

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
कम्पयेद् कम्पय् pos=v,p=3,n=s,l=vidhilin
धरणीम् धरणी pos=n,g=f,c=2,n=s
पदा पद् pos=n,g=m,c=3,n=s
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
महा महत् pos=a,comp=y
मेरुम् मेरु pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आवर्तयेत् आवर्तय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i