Original

मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् ।त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥ ३३ ॥

Segmented

मतङ्गम् याजयांचक्रे यत्र प्रीत-मनाः स्वयम् त्वम् च सोमम् भयाद् यस्य गतः पातुम् शुर-ईश्वर

Analysis

Word Lemma Parse
मतङ्गम् मतंग pos=n,g=m,c=2,n=s
याजयांचक्रे याजय् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पातुम् पा pos=vi
शुर शुर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s