Original

अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् ।मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ ३२ ॥

Segmented

अतीत-काले दुर्भिक्षे यत्र एत्य पुनः आश्रमम् मुनिः पार-इति नद्या वै नाम चक्रे तदा प्रभुः

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
काले काल pos=n,g=m,c=7,n=s
दुर्भिक्षे दुर्भिक्ष pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
एत्य pos=vi
पुनः पुनर् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पार पार pos=n,comp=y
इति इति pos=i
नद्या नदी pos=n,g=f,c=6,n=s
वै वै pos=i
नाम नामन् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s