Original

बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥ ३१ ॥

Segmented

बभार यत्र अस्य पुरा काले दुर्गे महात्मनः दारान् मतङ्गो धर्म-आत्मा राजर्षिः व्याध-ताम् गतः

Analysis

Word Lemma Parse
बभार भृ pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
काले काल pos=n,g=m,c=7,n=s
दुर्गे दुर्ग pos=a,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
दारान् दार pos=n,g=m,c=2,n=p
मतङ्गो मतंग pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
व्याध व्याध pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part