Original

शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥ ३० ॥

Segmented

शौच-अर्थम् यो नदीम् चक्रे दुर्गमाम् बहुभिः जलैः याम् ताम् पुण्यतमाम् लोके कौशिकी इति विदुः जनाः

Analysis

Word Lemma Parse
शौच शौच pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s
बहुभिः बहु pos=a,g=n,c=3,n=p
जलैः जल pos=n,g=n,c=3,n=p
याम् यद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुण्यतमाम् पुण्यतम pos=a,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
कौशिकी कौशिकी pos=n,g=f,c=1,n=s
इति इति pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p