Original

श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥ ३ ॥

Segmented

श्रुत्वा अथ तस्य तम् शब्दम् कन्या श्रीः इव रूपिणी निश्चक्राम आश्रमात् तस्मात् तापसी-वेष-धारिणी

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
इव इव pos=i
रूपिणी रूपिन् pos=a,g=f,c=1,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
तापसी तापसी pos=n,comp=y
वेष वेष pos=n,comp=y
धारिणी धारिन् pos=a,g=f,c=1,n=s