Original

महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥ २९ ॥

Segmented

महाभागम् वसिष्ठम् यः पुत्रैः इष्टैः व्ययोजयत् क्षत्रे जातः च यः पूर्वम् अभवद् ब्राह्मणो बलात्

Analysis

Word Lemma Parse
महाभागम् महाभाग pos=a,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
इष्टैः इष् pos=va,g=m,c=3,n=p,f=part
व्ययोजयत् वियोजय् pos=v,p=3,n=s,l=lan
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s