Original

तेजसस्तपसश्चैव कोपस्य च महात्मनः ।त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥ २८ ॥

Segmented

तेजसः तपसः च एव कोपस्य च महात्मनः त्वम् अपि उद्विजसे यस्य न उद्विजेयम् अहम् कथम्

Analysis

Word Lemma Parse
तेजसः तेजस् pos=n,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
कोपस्य कोप pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उद्विजसे उद्विज् pos=v,p=2,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
उद्विजेयम् उद्विज् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i