Original

मेनकोवाच ।महातेजाः स भगवान्सदैव च महातपाः ।कोपनश्च तथा ह्येनं जानाति भगवानपि ॥ २७ ॥

Segmented

मेनका उवाच महा-तेजाः स भगवान् सदा एव च महा-तपाः कोपनः च तथा हि एनम् जानाति भगवान् अपि

Analysis

Word Lemma Parse
मेनका मेनका pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कोपनः कोपन pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i