Original

स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥ २५ ॥

Segmented

स माम् न च्यावयेत् स्थानात् तम् वै गत्वा प्रलोभय चर तस्य तपः-विघ्नम् कुरु मे प्रियम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
च्यावयेत् च्यावय् pos=v,p=3,n=s,l=vidhilin
स्थानात् स्थान pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
गत्वा गम् pos=vi
प्रलोभय प्रलोभय् pos=v,p=2,n=s,l=lot
चर चर् pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s