Original

मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ २४ ॥

Segmented

मेनके तव भारो ऽयम् विश्वामित्रः सुमध्यमे संशित-आत्मा सु दुर्धर्षः उग्रे तपसि वर्तते

Analysis

Word Lemma Parse
मेनके मेनका pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारो भार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
संशित संशित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat