Original

असावादित्यसंकाशो विश्वामित्रो महातपाः ।तप्यमानस्तपो घोरं मम कम्पयते मनः ॥ २३ ॥

Segmented

असौ आदित्य-संकाशः विश्वामित्रो महा-तपाः तप्यमानः तपः घोरम् मम कम्पयते मनः

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
आदित्य आदित्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
कम्पयते कम्पय् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s