Original

गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे ।श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥ २२ ॥

Segmented

गुणैः दिव्यैः अप्सरसाम् मेनके त्वम् विशिष्यसे श्रेयो मे कुरु कल्याणि यत् त्वाम् वक्ष्यामि तत् शृणु

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
मेनके मेनका pos=n,g=f,c=8,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
विशिष्यसे विशिष् pos=v,p=2,n=s,l=lat
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कल्याणि कल्याण pos=a,g=f,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot