Original

तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥ २१ ॥

Segmented

तपसा दीप्त-वीर्यः ऽयम् स्थानान् माम् च्यावयेद् इति भीतः पुरंदरः तस्मात् मेनकाम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
दीप्त दीप् pos=va,comp=y,f=part
वीर्यः वीर्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्थानान् स्थान pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
च्यावयेद् च्यावय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
भीतः भी pos=va,g=m,c=1,n=s,f=part
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
मेनकाम् मेनका pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan