Original

तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ २० ॥

Segmented

तप्यमानः किल पुरा विश्वामित्रो महत् तपः सु भृशम् तापयामास शक्रम् सुर-गण-ईश्वरम्

Analysis

Word Lemma Parse
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
पुरा पुरा pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
सु सु pos=i
भृशम् भृशम् pos=i
तापयामास तापय् pos=v,p=3,n=s,l=lit
शक्रम् शक्र pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s