Original

सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् ।उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥ २ ॥

Segmented

सो अपश्यमानः तम् ऋषिम् शून्यम् दृष्ट्वा तम् आश्रमम् उवाच क इह इति उच्चैस् वनम् संनादयन्न् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपश्यमानः अपश्यमान pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
शून्यम् शून्य pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=n,g=m,c=1,n=s
इह इह pos=i
इति इति pos=i
उच्चैस् उच्चैस् pos=i
वनम् वन pos=n,g=n,c=2,n=s
संनादयन्न् संनादय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i