Original

ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥ १९ ॥

Segmented

ऋषिः कश्चिद् इह आगत्य मम जन्म अभ्यचोदयत् तस्मै प्रोवाच भगवान् यथा तत् शृणु पार्थिव

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
आगत्य आगम् pos=vi
मम मद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
अभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s