Original

शकुन्तलोवाच ।यथायमागमो मह्यं यथा चेदमभूत्पुरा ।शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥ १८ ॥

Segmented

शकुन्तला उवाच यथा अयम् आगमो मह्यम् यथा च इदम् अभूत् पुरा शृणु राजन् यथातत्त्वम् यथा अस्मि दुहिता मुनेः

Analysis

Word Lemma Parse
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आगमो आगम pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यथा यथा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
पुरा पुरा pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
यथा यथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s