Original

दुःषन्त उवाच ।ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः ।चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥ १६ ॥

Segmented

दुःषन्त उवाच चलेत् हि वृत्ताद् धर्मो ऽपि न चलेत् संशित-व्रतः

Analysis

Word Lemma Parse
दुःषन्त दुःषन्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
वृत्ताद् वृत्त pos=n,g=n,c=5,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s