Original

एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे ।उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥ १४ ॥

Segmented

एवम् उक्ता तदा कन्या तेन राज्ञा तदा आश्रमे उवाच हसती वाक्यम् इदम् सुमधुर-अक्षरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तदा तदा pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हसती हस् pos=va,g=f,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सुमधुर सुमधुर pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s