Original

वैशंपायन उवाच ।अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः ।तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥ १० ॥

Segmented

वैशंपायन उवाच अपश्यमानः तम् ऋषिम् तया च उक्तवान् तथा नृपः ताम् च दृष्ट्वा वरारोहाम् श्रीमतीम् चारु-हासिन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपश्यमानः अपश्यमान pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
नृपः नृप pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
श्रीमतीम् श्रीमत् pos=a,g=f,c=2,n=s
चारु चारु pos=a,comp=y
हासिन् हासिन् pos=a,g=f,c=2,n=s