Original

वैशंपायन उवाच ।ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो गच्छन् महा-बाहुः एको ऽमात्यान् विसृज्य तान् न अपश्यत् आश्रमे तस्मिन् तम् ऋषिम् संशित-व्रतम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽमात्यान् अमात्य pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s