Original

तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ।निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥ ९ ॥

Segmented

तत्र तत्र च विप्र-इन्द्रैः स्तूयमानः समन्ततः निर्ययौ परया प्रीत्या वनम् मृग-जिघांसया

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
विप्र विप्र pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s