Original

इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् ।तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥ ८ ॥

Segmented

इति वाचो ब्रू ताः स्त्रियः प्रेम्णा नर-अधिपम् तुष्टुवुः पुष्प-वृष्टीः च ससृजुः तस्य मूर्धनि

Analysis

Word Lemma Parse
इति इति pos=i
वाचो वाच् pos=n,g=f,c=2,n=p
ब्रू ब्रू pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
पुष्प पुष्प pos=n,comp=y
वृष्टीः वृष्टि pos=n,g=f,c=2,n=p
pos=i
ससृजुः सृज् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s