Original

अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ।यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥ ७ ॥

Segmented

अयम् स पुरुष-व्याघ्रः रणे अद्भुत-पराक्रमः यस्य बाहु-बलम् प्राप्य न भवन्ति असुहृद्-गणाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
अद्भुत अद्भुत pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
असुहृद् असुहृद् pos=a,comp=y
गणाः गण pos=n,g=m,c=1,n=p