Original

शक्रोपमममित्रघ्नं परवारणवारणम् ।पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥ ६ ॥

Segmented

शक्र-उपमम् अमित्र-घ्नम् पर-वारण-वारणम् पश्यन्तः स्त्री-गणाः तत्र शस्त्र-पाणिम् स्म मेनिरे

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
पर पर pos=n,comp=y
वारण वारण pos=n,comp=y
वारणम् वारण pos=a,g=m,c=2,n=s
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्त्री स्त्री pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शस्त्र शस्त्र pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
स्म स्म pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit