Original

प्रासादवरशृङ्गस्थाः परया नृपशोभया ।ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥ ५ ॥

Segmented

प्रासाद-वर-शृङ्ग-स्थाः परया नृप-शोभया ददृशुः तम् स्त्रियः तत्र शूरम् आत्म-यशस्करम्

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
वर वर pos=a,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
परया पर pos=n,g=f,c=3,n=s
नृप नृप pos=n,comp=y
शोभया शोभा pos=n,g=f,c=3,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
यशस्करम् यशस्कर pos=a,g=m,c=2,n=s