Original

हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ।आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥ ४ ॥

Segmented

हेषित-स्वन-मिश्रैः च क्ष्वेडित-आस्फोटय्-स्वनैः आसीत् किलकिला-शब्दः तस्मिन् गच्छति पार्थिवे

Analysis

Word Lemma Parse
हेषित हेषित pos=n,comp=y
स्वन स्वन pos=n,comp=y
मिश्रैः मिश्र pos=n,g=m,c=3,n=p
pos=i
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
स्वनैः स्वन pos=n,g=m,c=3,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s