Original

सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः ।रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥ ३ ॥

Segmented

सिंह-नादैः च योधानाम् शङ्ख-दुन्दुभि-निस्वनैः रथ-नेमि-स्वनैः च अपि स नाग-वर-बृंहितैः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
pos=i
नाग नाग pos=n,comp=y
वर वर pos=a,comp=y
बृंहितैः बृंहय् pos=va,g=m,c=3,n=p,f=part