Original

शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ।वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥ २५ ॥

Segmented

शकृत्-मूत्रम् सृज् च क्षरन्तः शोणितम् बहु वन्या गज-वराः तत्र ममृदुः मनुजान् बहून्

Analysis

Word Lemma Parse
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
सृज् सृज् pos=va,g=m,c=1,n=p,f=part
pos=i
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
वन्या वन्य pos=a,g=m,c=1,n=p
गज गज pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
ममृदुः मृद् pos=v,p=3,n=p,l=lit
मनुजान् मनुज pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p