Original

तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ।संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥ २४ ॥

Segmented

तत्र केचिद् गजा मत्ता बलिनः शस्त्र-विक्षताः संकोच्य अग्र-करान् भीताः प्रद्रवन्ति स्म वेगिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
बलिनः बलिन् pos=a,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
संकोच्य संकोचय् pos=vi
अग्र अग्र pos=n,comp=y
करान् कर pos=n,g=m,c=2,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
प्रद्रवन्ति प्रद्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वेगिताः वेगित pos=a,g=m,c=1,n=p