Original

केचिदग्निमथोत्पाद्य समिध्य च वनेचराः ।भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥ २३ ॥

Segmented

केचिद् अग्निम् अथ उत्पाद्य समिध्य च वनेचराः भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अथ अथ pos=i
उत्पाद्य उत्पादय् pos=vi
समिध्य समिन्ध् pos=vi
pos=i
वनेचराः वनेचर pos=a,g=m,c=1,n=p
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
प्रकुट्य प्रकुट् pos=vi
विधिवत् विधिवत् pos=i
तदा तदा pos=i