Original

क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ।केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥ २२ ॥

Segmented

क्षुध्-पिपासा-परीताः च श्रान्ताः च पतिता भुवि केचित् तत्र नर-व्याघ्रैः अभक्ष्यन्त बुभुक्षितैः

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीताः परी pos=va,g=m,c=1,n=p,f=part
pos=i
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
पतिता पत् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
नर नर pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
अभक्ष्यन्त भक्ष् pos=v,p=3,n=p,l=lan
बुभुक्षितैः बुभुक्ष् pos=va,g=m,c=3,n=p,f=part