Original

शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः ।व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥ २१ ॥

Segmented

शुष्काम् च अपि नदीम् गत्वा जल-नैराश्य-कर्शिताः व्यायाम-क्लम्-हृदयाः पतन्ति स्म विचेतसः

Analysis

Word Lemma Parse
शुष्काम् शुष्क pos=a,g=f,c=2,n=s
pos=i
अपि अपि pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
जल जल pos=n,comp=y
नैराश्य नैराश्य pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
व्यायाम व्यायाम pos=n,comp=y
क्लम् क्लम् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
विचेतसः विचेतस् pos=a,g=m,c=1,n=p