Original

तत्र विद्रुतसंघानि हतयूथपतीनि च ।मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥ २० ॥

Segmented

तत्र विद्रुत-संघानि हत-यूथ-पति च मृग-यूथा अथ औत्सुक्यात् शब्दम् चक्रुः ततस् ततस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विद्रुत विद्रु pos=va,comp=y,f=part
संघानि संघ pos=n,g=n,c=1,n=p
हत हन् pos=va,comp=y,f=part
यूथ यूथ pos=n,comp=y
पति पति pos=n,g=n,c=1,n=p
pos=i
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=1,n=p
अथ अथ pos=i
औत्सुक्यात् औत्सुक्य pos=n,g=n,c=5,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i